वांछित मन्त्र चुनें

अनु॑स्पष्टो भवत्ये॒षो अ॑स्य॒ यो अ॑स्मै रे॒वान्न सु॒नोति॒ सोम॑म् । निर॑र॒त्नौ म॒घवा॒ तं द॑धाति ब्रह्म॒द्विषो॑ ह॒न्त्यना॑नुदिष्टः ॥

अंग्रेज़ी लिप्यंतरण

anuspaṣṭo bhavaty eṣo asya yo asmai revān na sunoti somam | nir aratnau maghavā taṁ dadhāti brahmadviṣo hanty anānudiṣṭaḥ ||

पद पाठ

अनु॑ऽस्पष्टः । भ॒व॒ति॒ । ए॒षः । अ॒स्य॒ । यः । अ॒स्मै॒ । रे॒वान् । न । सु॒नोति॑ । सोम॑म् । निः । अ॒र॒त्नौ । म॒घऽवा॑ । तम् । द॒धा॒ति॒ । ब्र॒ह्म॒ऽद्विषः॑ । ह॒न्ति॒ । अन॑नुऽदिष्टः ॥ १०.१६०.४

ऋग्वेद » मण्डल:10» सूक्त:160» मन्त्र:4 | अष्टक:8» अध्याय:8» वर्ग:18» मन्त्र:4 | मण्डल:10» अनुवाक:12» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः) जो (रेवान्-न) धनवान् की भाँति (अस्मै) इस राजा के लिए (सोमम्) राष्ट्र को (सुनोति) सम्पन्न करता है-समुन्नत करता है (अस्य) इस मनुष्य का (एषः) यह राजा (अनुस्पष्टः) अनुगृहीत (भवति) होता है (मघवा) धनवान् राजा (तम्-अरत्नौ) उसको अपने रक्षावाले हाथ में (निः-दधाति) निश्चितरूप में धारण करता है (अनानुदिष्टः) बिना कहे ही (ब्रह्मद्विषः) विद्वानों के द्वेष करनेवालों को (हन्ति) मारता है ॥४॥
भावार्थभाषाः - धनवान् जन राष्ट्र को समुन्नत करता है, तो राजा अपने हाथ में रक्षण लेता है, विद्वानों से द्वेष करनेवाले को नष्ट करना चाहिए ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः रेवान् न-अस्मै सोमं सुनोति) यो धनवानिवास्मै राज्ञे राष्ट्रं समुन्नयति (अस्य-एषः-अनु-स्पष्टः-भवति) अस्य जनस्यायं राजानुगृहीतो विधाता भवति (मघवा) धनवान् राजा (तम्-अरत्नौ-निः-दधाति) तं स्वहस्ते रक्षणरूपहस्ते निश्चितं धारयति (अनानुदिष्टः-ब्रह्मद्विषः-हन्ति ) अकथितोऽपि तस्य ब्रह्मणो द्वेष्टारं हन्ति ॥४॥